grogs po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
grogs po
# mitram — tava hīdaṃ nāmadheyam… idaṃ te mitrāmātyajñātisālohitānāṃ nāmadheyam a.sā.340ka/191; suhṛd kā.ā.2.346; sakhā rā.pa. 245ka/143; vayasyaḥ — vayasyaputro'yam a.śa.31kha/27; vayasyakaḥ bo.bhū.135kha/174.
  1. = grogs byed pa sahāyaḥ — hīnaireva sahāyaiḥ samānādhimuktidhātukairyaḥ parivāritaḥ sū.a.133kha/7.
  2. saṅgaḥ — saṅge sabhāyāṃ samitiḥ a.ko.3.3.70; saṅgatam — pañca cāsya śatānyāsan saṅgatāni vihāriṇām a.ka.67.73.
  3. maitram — pātraṃ pavitrāṇi samāplutāni pīyūṣamaitrāṇyaśanāni sūte a.ka.27.40.
  4. aṅga, āmantraṇe — grogs po zhes bya ba ni bod pa'o aṅgetyāmantraṇe ta.pa.329kha/1127; mārṣaḥ — kye grogs po rnams ltos shig paśyantu bho mārṣāḥ la.a.91kha/38.
  5. = grogs mo sakhī — karoti me yadvrataśāsanena dṛśoḥ padaṃ mohasakhī na nidrā a.ka.65.53; a.ka.43.7.

{{#arraymap:grogs po

|; |@@@ | | }}