grong mi

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
grong mi
grāmikaḥ — grāmikāśca sadā bhonti sārthavāhāḥ purohitāḥ śi.sa.175kha/173; nandikagrāmikaduhituḥ sujātāyāḥ la.vi.131kha/195; naigamaḥ — sārdhamantaḥpurakumārairamātyairbhaṭabalāgreṇa naigamajānapadaiśca saṃprasthitaḥ vi.va.160kha/1.49; dra. grong pa/ grong rdal gyi mi/ grong rdal pa/

{{#arraymap:grong mi

|; |@@@ | | }}