grong pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
grong pa
grāmikaḥ, grāmavāsī — grāmika nāyaka sārathi bhonti sārthika śreṣṭhika gṛhapati bhonti śi.sa.177kha/176; grāmī — grāmeṣu ye cāpi vasanti grāmiṇaḥ sa.pu.44ka/76; grāmyaḥ — ces 'di grong pa'i don bdag nyid iti grāmyo'yamarthātmā kā.ā.1.63; naigamaḥ — naigamajānapadānāmapyupasaṃkrāmatām śi.sa.110ka/109; nāgarakaḥ — kīdṛg gavaya ityevaṃ pṛṣṭo nāgarakairyadā ta.sa.56ka/543; pauraḥ — divāniśaṃ śocati pauralokaḥ a.ka.40. 78; grong pa'i bud med paurāṅganā a.ka.36.70; dra. grong mi/ grong rdal gyi mi/ grong rdal pa/

{{#arraymap:grong pa

|; |@@@ | | }}