gros

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gros
mantraṇā — mantraṇābhinnamantrasya yasya nītibṛhaspateḥ a.ka.5.18; mantraḥ — gṛhe babandha śrīguptaḥ śaṅkito mantraviśravāt a.ka.8.14; mantradūtaprayāṇājināyakābhyudayairapi kā.ā.1.17; matam — ānantaryamidaṃ karma… yuṣmanmatādupanataṃ rājñaḥ pūrvakṛtena vā a.ka.40.121; sañjalpaḥ — gros bya bar sañjalpaṃ kartum vi.va.123kha/1.12; vi.va.182ka/2.107; ālocanam — vimardamālocanaṃ proktam he.ta.17ka/54; saṃvidā a.ka.31.17; saṃvid — chad pa'i gros kyis daṇḍasamvidā a.ka.34.9.

{{#arraymap:gros

|; |@@@ | | }}