gru

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gru
# = gzings nauḥ — anāthānāmahaṃ nāthaḥ… pārepsūnāṃ ca naubhūtaḥ bo.a.3.17; naukā a.ko.1.
  1. 13; potaḥ — mahāsamudre potāropitamanarghyeyamaṇiratnam ga.vyū.315ka/400; vahanam a.śa.100kha/90; plavaḥ ma.mū.181ka/109; jalayānam — bhikṣuṇīkajalayānoḍhau vāhayeyuḥ pātheyam vi.sū.34ka/93; yānapātram — yānapātrayantrakriyādṛḍhatām ga.vyū.50kha/144; yānam — yānaparihāraṃ yānavāhanam… prajānāmi ga.vyū.50kha/144; dra. gru bo che/ gru gzings/ gru chen
  2. = zur koṇaḥ — caturṣu kūṭāgārakoṇeṣu maṇiratnāni sthāpitāni a.sā.442kha/249; asraḥ — gru bzhi caturasrakam vi.sū.94kha/113.

{{#arraymap:gru

|; |@@@ | | }}