grub pa'i mtha'

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
grub pa'i mtha'
= grub mtha' siddhāntaḥ
  1. rāddhāntaḥ — ‘niḥsāmānyāni sāmānyāni’ iti siddhāntāt etacca vaiśeṣikasiddhāntāśrayeṇoktam ta.pa.354ka/427; kṛtāntaḥ — kṛtāntaḥ siddhānta ucyate ta.pa.87kha/627; rāddhāntaḥ — svarāddhāntopavarṇanamātrameva kevalam, na tvatra kācidyuktiḥ ta.pa.108kha/667; samayaḥ mi.ko.88kha; prakriyā — kevalaṃ paravyāmohanāya svaprakriyāghoṣaṇamidaṃ kriyate bhavadbhiḥ ta.pa.178kha/73; upagamaḥ — kathaṃ svopagamasteṣāmevaṃ sati na bādhyate ta.sa.69ka/639;
  2. (pā.) pramāṇādiṣoḍaśapadārtheṣu ekaḥ ma.vyu.4531
  3. navavidhajyotirgranthāḥ vi.pra.141ka/40.

{{#arraymap:grub pa'i mtha'

|; |@@@ | | }}