gsad bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsad bya
* kri.
  1. haniṣyāmi — 'di gang gi tshegsad par bya'o// gsod do// bsad do snyam du sems pa haniṣyāmi, hanmi, hatam iti cāsya yadā bhavati abhi.bhā.171ka/586
  2. i. ghātayet — bla ma smod la brtson pa rnams/ /mkhas pas bsgrims te gsad par bya// gurunindāparāṇāṃ yatnāt ghātayed vicakṣaṇaḥ sa.du.123kha/218 ii. nirvāpayet — ma la bdag gis mar me de gsad par bya'o// yattvahaṃ pradīpaṃ nirvāpayeyam vi.va.168kha/1.58
  3. māraṇaṃ kriyate — 'bad pas snying rje bskyed pa yis/ /gsad par bya bar brjod pa nyid// kṛpāmutpādya yatnena māraṇaṃ kriyate viduḥ he.ta.8kha/24
  • kṛ.
  1. hantavyaḥ — de bag yangs su go phud pa'i phru ma brdzi zhing bzhabs te gsad par bya'o// asya parirakṣitaṃ durgamākramya upāyakauśalyena hantavyam vi.va.6ka/2.77; māraṇīyaḥ — rdo rje slob dpon smod pa gzhan/ /theg pa che mchog smod pa dag/ /rab tu 'bad pas gsad par bya// ācāryanindanaparā mahāyānāgranindakāḥ māraṇīyāḥ prayatnena gu.sa.123kha/72; vadhyaḥ — gsad par bya ba mthong ngam zhes 'dri ba la vadhyadarśanaparipraśne vi.sū.31ka/39; ghātyaḥ — gsad par bya ba ni skyes pa dang bud med dang ma ning nyid do// strīpuruṣaṣaṇḍakatve ghātyasya vi.sū.17ka/19
  2. māryamāṇaḥ — re zhig srog gcod par byed pas ni gsad par bya ba sdug bsngal bskyed pa dang bsad pa dang gzi byin med par byas pa yin te prāṇātipātaṃ hi tāvat kurvatā māryamāṇasya duḥkhamutpāditam, māritam, ojo nāśitam abhi.bhā.212ka/712.

{{#arraymap:gsad bya

|; |@@@ | | }}