gsal med

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsal med
* vi. aspaṣṭaḥ — tha dad gsal ba med pa la/ /rnam 'byed blo med mtshe sogs bzhin// vivekinī na cāspaṣṭabhede dhīryamalādivat pra.vā.134kha/2.425; anabhivyaktaḥ — 'brel pa yod na yang gsal ba med na rtogs pa'i rgyu ma yin no// na vai sambandho vidyamāno'pyanabhivyaktaḥ pratītihetuḥ pra.vṛ.325kha/75; paṭutvahīnaḥ — blo yi mthu stobs gsal ba med pa dang// paṭutvahīne'pi matiprabhāve jā.mā.174kha/202
  • saṃ.
  1. vyaktyabhāvaḥ — gal te gsal ba med kyang brdar rtsol ba tsam las thams cad la spyi'i blo 'byung ba ma yin na ni yadi vyaktyabhāve'pi samayābhogamātrataḥ sarvatra sāmānyabuddhirna syāt pra.a.172ka/187
  2. apāṭavam — nus pa dngos po'i rang bzhin du/ /gyur kyang de ma thag med pas/ /'bras bu mthong ba med pa'i phyir/ /rmongs gyur nges gsal med phyir ro// bhāvasvabhāvabhūtāyāmapi śakto phale'dṛśaḥ anānantaryato moho viniśceturapāṭavāt pra.vā.122kha/2.106.

{{#arraymap:gsal med

|; |@@@ | | }}