gsal rab

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsal rab
avya. sutarām — de la yang don med pa gsal rab pa nyid de taṃ prati sutarāmanarthaka eva ta.pa.134kha/3; vispaṣṭam — spyi ni 'di ltar mi 'dod pa'i phyir 'di de las khyad par can yin par gsal rab pa yin no// sāmānyaṃ tu na tatheṣṭamiti vispaṣṭamasya tato vaiśiṣṭyam ta.pa.12ka/470.gsal rab tu sphuṭataram — der bcom ldan 'das shAkya thub pa 'di nyid thams cad mkhyen pa yin par gsal rab tu 'don te tatra sphuṭataramayameva bhagavān śākyamuniḥ sarvajñaḥ paṭhyate ta.pa.316ka/1099; ma grub pa nyid gsal rab tu 'jug pa yin no// sphuṭataramavataratyasiddhatā ta.pa.173ka/803; dra.— gsal rab tu phan tshun bsten pa nyid 'jug pa yin no// vyaktamavatarati nitarāmitaretarāśrayatvam ta.pa.167kha/791.