gsang tshig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsang tshig
# rahasyapadam — de dag rnams la bden pa ston par byed/ /la la dag la lha yi gsang tshig gis// satyaprakāśana teṣu karonti…keṣuci devarahasyapadebhiḥ śi.sa.178kha/177
  1. mantraḥ — de nas bram ze'i khye'u gsang tshig 'dod pa gsang tshig tshol ba zhig yul dbus nas lho phyogs su song ngo// madhyadeśādanyatamo māṇavo mantrārthī mantragaveṣī dakṣiṇāpathamanuprāptaḥ vi.va.7ka/2.78; bram ze zhig lnga brgya'i tshogs la bram ze'i gsang tshig 'don du 'jug brāhmaṇaḥ pāñcaśatikaṃ gaṇaṃ brāhmaṇakān mantrān pāṭhayati vi.va.145kha/1.33
  2. = gsang gtam apalāpaḥ — gsang tshig gsang ba'i gtam apalāpastu nihnavaḥ a.ko.141kha/1.6.17; apalapatītyapalāpaḥ lapa vyaktāyāṃ vāci a.vi.1.6.17.

{{#arraymap:gsang tshig

|; |@@@ | | }}