gseb

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gseb
# antaram — skra'i gseb dangsgyid pa'i bar du 'byin na dngos gzhi'o// bālāntare…jaṅghāntare ca mocane maulam vi.sū.19ka/22; vivarāntaram — gtsug tor gyi gseb nas uṣṇīṣavivarāntarāt la.vi.2kha/2; śuṣiram—shig rnams ni ras mar gzhug par bya'o// de ni gseb dag tu'o// naduke yūkānāṃ sthāpanam śuṣire tasya vi.sū.39ka/49; utsaṅgaḥ — ut+saMgakhongs sam gseb bam ma'i pang lta bu'i pang mi.ko.18ka
  1. sauṣiryam — nye yang bar du bcad ba'i sgra gsal bar mi thos pa'i sgra de thogs pa yod pa'i phyir rtsig pa'i gseb nas chung ngu 'byung bar rig par bya'o// yattvāsannatiraskṛtasya śabdasyāspaṣṭaṃ śravaṇaṃ bhavati tacchabdasya pratighātitvādāvaraṇasauṣiryasvalpoktito veditavyam abhi.sa.bhā.12kha/16.

{{#arraymap:gseb

|; |@@@ | | }}