gser

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gser
* saṃ.
  1. suvarṇam, dhātuviśeṣaḥ — blo gros chen po gser dang rdo rje nimi 'bri mi skye suvarṇaṃ vajraṃ ca mahāmate… na hīyante na vardhante la.a.149kha/96; gser dangrin po che rnams kyi 'byung gnas bstan pa dang suvarṇa…ratnākaranidarśanāni da.bhū.215ka/29; kāñcanam — gser gyi stan khri rgyal po'i stan du 'os pa rājādhyāsanayogyaṃ kāñcanamāsanam jā.mā.124kha/143; svarṇam — gser dang mdog bzang ka na kaM/ /rin chen he ma tshong dus 'grim/… rkang brgyad mo// svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam …aṣṭāpado'striyām a.ko.201ka/2.9.94; śobhano varṇo yasya svarṇam suvarṇaṃ ca a.vi.2.9.94; kanakam — nor bu rin po che dang gser dang dngul gyis gang ba'i mdzodbyin te maṇikanakarajataparipūrṇakośaṃ…atisṛjya jā.mā.52ka/61; gser ltar dag pa kanakāvadātaḥ a.ka.50kha/59.6; hiraṇyam — rgyal byed gzhon nu yis/ /gser gyi rin ni chen po la/ /nags tshal byin pa blangs nas jetakumāreṇa hiraṇyārgheṇa bhūyasā dattaṃ kāñcana(nana bho.pā.) mādāya a.ka.189ka/21.55; hema — gser sbyangs btso ma byi dor byas pa ltar/ /'od chags 'bar ba sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān bo.a.4ka/2.14; jātarūpam — gser dngul srang bye ba phrag 'bum bas lhag pa yang bdag gir bya'o// jātarūparajataśatasahasrakoṭyagrāṇyapi svīkartavyāni bo.bhū.89ka/113; cāmīkaram — khyod ni gser gyi 'od can no// tvaṃ tu cāmīkaracchaviḥ kā.ā.328ka/2.180; kaladhautam — sreg dang bcad dang bdar ba yis/ /dri ma med pa'i gser bzhin du// tāpācchedānnikaṣādvā kaladhautamivāmalam ta.sa.122ka/1063; śātakumbham—gser gyi bdag nyid dngos po dag/ /gang tshe mthong ba blo gros rmongs// śātakumbhātmakau bhāvau yadā paśyati mūḍhadhīḥ ta.sa.65ka/612; tapanīyam — la lar me mdag phung po chen po ni/ /btso ma'i gser ltar rab tu 'bar ba ni// jvaliteṣu taptatapanīyanibheṣvaṅgārarāśiṣu mahatsvapare jā.mā.176kha/204; gairikam — btsag dang gser la gai ri ka// svarṇe'pi gairikam a.ko.218kha/3.3.12; girau bhavaṃ gairikam a.viva.3.3.12; kācighaḥ — kA tsi g+ha ni gser dang śrī.ko.174kha
  2. = gser zho suvarṇaḥ, svarṇakarṣaḥ — su bar+NaHzhes gser te gser zho gang mi.ko.22ka
  • nā.
  1. kanakaḥ i. buddhaḥ — chen po'i bdag tu gyur pa'i tshe/ /skyob pa gser zhes bya la phul// dadau bṛhaspatirbhūtvā kanakākhyāya tāyine a.ka.191ka/21.81 ii. pratyekabuddhaḥ — 'di lta ste/ spos kyi ngad ldang danggser dangnor lha dang/ de dag dang gzhan yang rang sangs rgyas tadyathā — gandhamādanaḥ…kanakaḥ…vasuśceti etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9
  2. kanakaḥ, o kam (?) nagaram — de yi grong khyer gser zhes pa/ /brgya byin 'chi med ldan bzhin du/ /'jig rten kun gyi dbang yin kyang/ /bzhugs gnas yid du 'ong bar gyur// kanakākhyā purī tasya śakrasyevāmarāvatī sarvalokeśvarasyāpi vasatirvallabhā'bhavat a.ka.332kha/42.4; kāñcanaḥ, o nam (?) — dpal ldan rig pa 'dzin pa'i dbang/ /sprin gyi tog ni sprin bzhin du/ /slong ba'i gdung ba 'phrog pa dag/ /grong khyer gser du byung bar gyur// babhūva kāñcanapure śrīmān vidyādhareśvaraḥ jīmūtaketurjīmūta iva tāpaharo'rthinām a.ka.293kha/108.17
  3. suvarṇaḥ, deśaḥ — bod kyi yul du theg pa gsum bod kyi skad kyis bris tegser zhes bya ba'i yul gyi skad kyis so// voṭaviṣaye yānatrayaṃ voṭabhāṣayā likhitam… suvarṇākhyaviṣayabhāṣayā vi.pra.142kha/1, pṛ.43
  4. suvarṇam, romavivaraḥ — 'di lta ste/ sgrib pa thams cad rnam par sel ba gser zhes bya ba'i ba spu'i khung bu de na dri za bye ba khrag khrig brgya stong dag gnas te tadyathāpi nāma sarvanīvaraṇaviṣkambhin suvarṇaṃ nāma romavivaram tatrānekāni gandharvakoṭiniyutaśatasahasrāṇi prativasanti sma kā.vyū.225kha/288.

{{#arraymap:gser

|; |@@@ | | }}