gser 'od

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gser 'od
* saṃ. suvarṇavarṇā prabhā — de'i gser gyi 'od kyis grong khyer ser skya'i gnas thams cad snang bar byas so// suvarṇavarṇayā cānena prabhayā sarvaṃ kapilavastu nagaramavabhāsitam a.śa.167ka/155; kāñcanaruciḥ — gser 'od gsal ba'i glog dag ni/ /rnam par rol pa'i sprin 'phreng bzhin/ /phun sum tshogs pas su yi yid/ /dri ma can du byed ma yin// kaluṣaṃ kāñcanarucivyaktavidyudvilāsinī na kasya kurute lakṣmīrmeghamāleva mānasam a.ka.313ka/40.68; hemāṃśuḥ — rin chen gser 'od bkra ba yi/ /mchog gi skyed tshal mdzes pa dang// hemaratnāṃśuśabalān divyodyānamanoharān a.ka.71ka/60.28
  • nā.
  1. suvarṇābhaḥ, śākyaputraḥ — sdom ni/ gser 'od dang ni dri zhim dang/…/pad ma mig dang rnga sgra dang// tasyoddānam—suvarṇābhaḥ sugandhiśca …padmākṣo dundubhiḥ a.śa.166kha/155
  2. suvarṇaprabhāsā, kālikanāgarājasyāgramahiṣī — klu'i rgyal po nag po'i chung ma dam pa gser 'od ces bya ba kālikasya nāgarājasyāgramahiṣī suvarṇaprabhāsā nāma la.vi.140ka/206
  3. kāñcanaprabhaḥ lo.ko.2494.

{{#arraymap:gser 'od

|; |@@@ | | }}