gser gyi me tog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gser gyi me tog
* saṃ.
  1. suvarṇapuṣpam — bza' shing gi ra ba chen po 'od kyi dkyil 'khor gser gyi me tog ces bya ba der phyin te suvarṇapuṣpābhamaṇḍalaṃ nāma mahodyānaṃ niryayau ga.vyū.215kha/295; kāñcanaṃ kusumam — gser gyi me tog rnams kyang mkha' las lhags/ /glog 'gyu 'od kyis nam mkha' gsal gyur cing// divaḥ patadbhiḥ kusumaiśca kāñcanaiḥ savidyududdyotamivābhavannabhaḥ jā.mā.58kha/68
  2. = shing tsam pa ka hemapuṣpakaḥ, campakavṛkṣaḥ — de nas ni/ /tsaM pe ya dang tsam pa ka/ /gser gyi me tog atha cāmpeyaścampako hemapuṣpakaḥ a.ko.158kha/2.4.63; hemavarṇaṃ puṣpamasyeti hemapuṣpakaḥ a.vi.2.4.63

{{#arraymap:gser gyi me tog

|; |@@@ | | }}