gser mgar

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gser mgar
karmāraḥ, suvarṇakāraḥ — gser mgar mkhas pas ji lta ji ltar mer bcug pa de lta de ltar ches rnam par dag par 'gyur ro// yathā yathā'gnau prakṣipyate dakṣeṇa karmāreṇa tathā tathā viśuddhataratāṃ gacchati bo.bhū.171kha/226; suvarṇakāraḥ — gser mgar la sogs pa'i lag bzo ba rnams ni gser la sogs pa byed suvarṇakārādīnāṃ ca śilpināṃ suvarṇādighaṭanam abhi.sa.bhā.71kha/99; nāḍindhamaḥ — gser mgar dang ni gser mkhan dang/ /gser byed dang ni gser bzo ba// nāḍiṃdhamaḥ svarṇakāraḥ kalādo rukmakārake a.ko.202kha/2.10.8; nāḍīṃ dhamatīti nāḍiṃdhamaḥ dhmā pūraṇe a.vi.2.10.8; sauvarṇakāraḥ mi.ko.27ka; kalādaḥ mi.ko.27ka

{{#arraymap:gser mgar

|; |@@@ | | }}