gser srang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gser srang
suvarṇaniṣkaḥ, suvarṇamudrāviśeṣaḥ—'dzam bu'i chu bo'i gser gyi srang tshad ni/ /stong phrag brgya yang de dang mnyam pa min// śataṃ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti vi.va.161ka/1.49; niṣkaḥ — 'o na de'u re 'dir ni gser srang lnga brgya nga la byin// teneha naḥ pradiśa niṣkaśatāni pañca jā.mā.175ka/202.

{{#arraymap:gser srang

|; |@@@ | | }}