gshe

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gshe
* kri. (varta., bhavi.; saka.; gshes bhūta., vidhau)
  1. paribhāṣati—de dag tshul khrims srung ba'i tshe 'chal pa'i tshul khrims can la smod cing gshe la śīlaṃ rakṣanto duḥśīlān kutsayanti, paribhāṣanti śi.sa.55kha/53; paribhāṣate — de ni bdag la mtshang 'bru zhing gshe ba'o// sa māmākrośayati paribhāṣate śi.sa.105kha/104; ākrośati—de la gshe ba dang khro ba su yin ko'trākrośati vā ākruśyate vā śi.sa.105kha/104
  2. ākrośiṣyati— mdo sde 'di lta bu 'dzin pa'i dge slong dang dge slong ma dang dge bsnyen dang dge bsnyen ma la gshe zhing mi snyan par smra ba dang evaṃrūpāṃśca sūtrāntadhārakāṃśca bhikṣubhikṣuṇyupāsakopāsikā ākrośiṣyanti, paribhāṣiṣyanti sa.pu.139kha/224
  3. krośayet — byang chub sems dpa' la gnod sems dang tha ba dang khro ba'i sems bskyed de gshe ba dang mi snyan par smra na bodhisattvasya vyāpādakhilakrodhacittamutpādya krośayetparibhāṣayet śi.sa.53ka/51; ākrośayet—sems can de dag thams cadgshe'am bsdigs sam smod dam bshung ngam te cetsarvasattvā māmākrośayeyuḥ paribhāṣeran kutsayeyuḥ paṃsayeyuḥ śi.sa.104kha/103;

{{#arraymap:gshe

|; |@@@ | | }}