gshed ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gshed ma
* vi. vadhakaḥ — kye ma sems can 'di dag niphung po'i gshed ma dang chom pos shin tu bcom pa bateme sattvāḥ…skandhavadhakataskarābhighātitāḥ da.bhū.192ka/18; ral gri gdengs pa'i gshed ma'i skyes bu la utkṣiptāsike vadhakapuruṣe ra.vyā.84ka/19; ghātakaḥ — lam du…/blon po gdug pas bskos pa yi/ /gshed ma de dag rnams kyis bsad// duṣṭāmātyaprayuktāste jaghnurvartmani ghātakāḥ a.ka.316ka/40.101; jighāṃsuḥ — nyid kyi sku dang srog dag gis/ /lus can gshed mas zin rnams kyi/ /lus dang srog kyang khyod kyis ni/ /lan brgya phrag tu blu ba mdzad// svaiḥ śarīraiḥ śarīrāṇi prāṇaiḥ prāṇāḥ śarīriṇām jighāṃsubhirupāttānāṃ krītāni śataśastvayā śa.bu.110kha/13; adhamaḥ — rigs ngan dmangs rigs mtshon cha ba/ /mthar gnas sdig can gshed ma dang// nikṛṣṭapratikṛṣṭārvarephayāpyāvamādhamāḥ a.ko.210ka/3.1.54; adhamatvād adhamaḥ a.vi.3.1.54;

{{#arraymap:gshed ma

|; |@@@ | | }}