gshegs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gshegs
* kri. (avi., aka.)
  1. i. gacchati — seng ge'i stabs su gshegs siṃhagatimapi gacchati bo.bhū.46ka/53; nirgacchati — de nas phyi zhig na rgyal po 'chag tu gshegs pa dang atha rājā apareṇa samayena bahiryāṇāya nirgacchati a.śa.88ka/79 ii. pāṭyate — gshin rje'i mi las kyis byas pa rnams kyisyan lag dang nying lag thams cad gshegs gtubs nas bsregs te karmakṛtairyamapuruṣaiḥ…sarvāṅgapratyaṅgaśaḥ pāṭyate viśasyate dṛhyate śi.sa.46ka/43
  2. yāsyati— gal te gshegs na gshegs par mdzod// yadi yāsyasi yātavyam kā.ā.326kha/2.134; rgyal rigs gang du gshegs pa der/ /bdag kyang de bas mchi bar 'tshal// tenāhamapi yāsyāmi yena kṣatriya yāsyasi jā.mā.51ka/60
  3. yayau — dge slong tshogs bcas gus pa yis/ /gtsang ma'i bshos ni gsol du gshegs// bhaktipūtaṃ yayau bhoktuṃ bhaktaṃ bhikṣugaṇaiḥ saha a.ka.272kha/34.7; skye bo yi/ /tshogs pas smod pas 'jigs nas gshegs// janasampātādavamānabhayād yayau a.ka.319kha/40.146; prayayau — mgyogs shing mtho ba'i rta ldan pa'i/ /shing rta dag la zhon te gshegs// prayayau rathamāruhya valgutuṅgaturaṅgamam a.ka.213kha/24.67; prāvikṣat — dge slong gi dge 'dun gyis mdun du bdar nas rgyal po'i khab tu bsod snyoms la gshegs so// bhikṣusaṅghapuraskṛto rājagṛhaṃ piṇḍāya prāvikṣat a.śa.68ka/59; jagāma — yul de nas ni mi snang bar/ /dka' thub nags tshal gzhan du gshegs// deśādantarhitastasmājjagāmānyattapovanam a.ka.14kha/51.2
  4. i. gacchatu — bdag ni gson re stobs dang ldan/ /nor gyi bsam pa stobs ldan min/ /mdza' bo gshegs sam bzhugs lags sam/ /rang gi gnas skabs smos pa lags// jīvitāśā balavatī dhanāśā durbalā mama gaccha vā tiṣṭha vā kānta svāvasthā tu niveditā kā.ā.326kha/2.138 ii. āgacchatu — bcom ldan 'das 'dir gshegs la/ phongs shing nyam thag pa 'di las thar bar mdzad du gsol āgacchatu bhagavānasmād vyasanasaṅkaṭānmocanāya a.śa.41ka/36; gzhon nu khyed kyi yab nongs kyis/ gshegs te rgyal srid bzhes su gsol kumāra pitā te kālagataḥ āgaccha rājyaṃ pratīccha vi.va.156kha/1.45
  5. (mā) gāḥ — tshig/ /ma gshegs zhes pa kha nas ni/ /byung bar gyur la bdag ci byed// nirgacchati mukhādvāṇī mā gā iti karomi kim kā.ā.327ka/2.146;

{{#arraymap:gshegs

|; |@@@ | | }}