gsher ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsher ba
* vi. ārdraḥ — 'byung ba thams cad las gyur pa yang yod de/ sa rdog de nyid gsher ba dang dro ba dang 'dril zhing 'gro ba'i tshe'o// asti sarvabhūtikaḥ, sa evārdra uṣṇaśca mṛtpiṇḍo gamanāvasthāyām abhi.sa.bhā.38ka/53;
  1. snehaḥ, abdhātoḥ svabhāvaḥ — sra gsher dro nyid g.yo ba rnams// kharasnehoṣṇateraṇāḥ abhi.ko.2kha/1.12; rang bzhin ni go rims bzhin dugsher ba ni chu'i khams so// svabhāvastu yathākramaṃ…sneho'bdhātuḥ abhi.bhā.32ka/43
  2. (tī.da.) dravatvam, guṇapadārthabhedaḥ ma.vyu.4615 (71kha).

{{#arraymap:gsher ba

|; |@@@ | | }}