gshin rje gshed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gshin rje gshed
nā. yamāntakaḥ, krodharājaḥ — de nas 'jam dpal gzhon nur gyur paskhro bo'i rgyal po gshin rje'i gshed la smras pa atha mañjuśrīḥ kumārabhūtaḥ …yamāntakaṃ krodharājamāmantrayate sma ma.mū.106kha/15; khro bo chen po gshin rje gshed/ /zhal gsum drag po'i 'od bzang ba/ /rnon po 'jigs pa'ang 'jigs par byed/ /kha dog nag po rab tu bsgom// yamāntakaṃ mahākrodhaṃ trimukhaṃ kruddhasuprabham bhayasyāpi bhayaṃ tīkṣṇaṃ kṛṣṇavarṇaṃ vibhāvayet gu.sa.116kha/57; mi.ko.6ka; yamāriḥ — dpal gshin rje'i gshed nag po'i rgyud kyi rgyal po rtog gsum pa zhes bya ba śrīkṛṣṇayamāritantrarājatrikalpanāma ka.ta.469.

{{#arraymap:gshin rje gshed

|; |@@@ | | }}