gshog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gshog pa
# pakṣaḥ — dper na rna ba 'brug par byed pa'i bya'i gshog pa'i sgra rnam par chad par dmigs pa yathā karṇakaṇḍūvinodanakāriṇaḥ patatripakṣasya vicchinnaḥ śabda upalabhyate ta.pa.185kha/832; bya spu gshog pa sgro dang ni/ /'gebs byed lo ma lus skyes so// garutpakṣacchadāḥ patraṃ patatraṃ ca tanūruham a.ko.169ka/2.5.36; pakṣati parigṛhṇātyākāśamaneneti pakṣaḥ pakṣa parigrahe a.vi.2.5.36; pakṣakaḥ — gri bya gag gi gshog pa lta bu kukkuṭapakṣakam ma.vyu.8977 (124kha)
  1. sphuṭanam — gos sogs 'dral ba'i ming/ vidaraḥ 'dra ba/ sphuṭanam gshog pa mi.ko.26ka
  2. nirvedhanatā — rigs kyi bu byang chub kyi sems nibag la nyal gyi go cha gshog pas mda' ste'u ka lta bu'o// bodhicittaṃ hi kulaputra… kṣuraprabhūtamanuśayadharma (? varma bho.pā.)nirvedhanatayā ga.vyū.310kha/397; dra. gsheg pa/

{{#arraymap:gshog pa

|; |@@@ | | }}