gshol

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gshol
* saṃ.
  1. sīraḥ — nas kyi myu gu la sogs pa ni gshol gyi byed pa la sogs pa rnam par 'gyur ba'i khyad par gyi rjes su 'gro ba dang 'brel pa mthong ba'i phyir ro// sīravyāpārādiviśeṣavikṛtisamanvayānugamo hi dṛśyate yavādiprasavānām pra.a.43ka/49; halam — 'dral byed gshol dang ni/ /glang 'joms dang ni rtse mo can// lāṅgalaṃ halam godāraṇaṃ ca sīraḥ a.ko.195ka/2.9.14; halati vilikhati bhuvamiti halam hala vilekhane a.vi.2.9.14; mi.ko.35kha
  2. phalam, phālaḥ — de nas gshol dang rmo byed dang/ /gshol dang ha la thong pa dang/ /sa gcod atho phalam nirīṣaṃ kuṭakaṃ phālaḥ kṛṣakaḥ a.ko.195ka/2.9.13; phalatīti phalam ñiphalā viśaraṇe a.vi.2.9.13;

{{#arraymap:gshol

|; |@@@ | | }}