gso sbyong 'phags

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gso sbyong 'phags
nā. upoṣadhaḥ, nṛpaḥ — de nas bcom ldan 'das yul gzhon nu bskyed par gshegs naskun dga' bo phyogs 'dir rgyal po gso sbyong 'phags zhes bya ba btsas atha bhagavānkumāravardhanamanuprāptaḥ …asminnevānanda pradeśe upoṣadho nāma rājā jātaḥ vi.va.155kha/1.44; skye bo mang pos bkur gyur pa/ /kun gyis bkur pa zhes pa byung/ /de yi rigs brgyud chen po la/ /dpal ldan mi bdag gso sbyong 'phags// mahāsammatanāmā'bhūjjanasya mahato mataḥ tasyānvaye mahatyāsīnnṛpaḥ śrīmānupoṣadhaḥ a.ka.233ka/26.11.

{{#arraymap:gso sbyong 'phags

|; |@@@ | | }}