gsod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsod pa
* kri. (varta.; saka.; gsad bhavi., bsad bhūta., sod vidhau) hanti — lug gsod pas na shan pa rnams te urabhrān ghnantīti aurabhrikāḥ abhi.bhā.187kha/641; nihanti — gang zhig pha yis bu gtong zhing/ /snying du sdug pas grogs gsod gang// pitā tyajati yatputraṃ suhṛnmitraṃ nihanti yat a.ka.263ka/31.46; chinatti — ral gris glang po la sogs pa gsod pa khaḍgo hastyādikaṃ chinatti ta.pa.116kha/683; hanyate — 'di dag ni byis pa rnams la gsod pa ste/ skye bo la sbrul mig gdug pa dang mtshungs so// ābhirbālā hanyante dṛṣṭiviṣairiva jantavaḥ la.vi.103kha/150; mārayate — skrag na de ma thag tu gsod// bhītaṃ mārayate kṣaṇāt sa.du.121ka/210; nipātyate — ci ste yang dgra'i lag pa nas ral gri phrogs te de nyid kyis dgra bo de gsod pa yathā ripuhastādācchidya khaḍgaṃ tenaiva sa eva ripurnipātyate ta.pa.40ka/528
  • saṃ.
  1. vadhaḥ — 'tshe ba ni srog chags gsod pa'o// hiṃsā prāṇivadhaḥ ta.pa.326ka/1120; rta'i mchod sbyin la sogs par yang srog chags gsod pa nye bar bstan te aśvamedhādau prāṇivadhopadeśaḥ ta.pa.213ka/896; dud 'gro gsod pa tiryagvadhaḥ vi.sū.44kha/55; mi gsod pa manuṣyavadhaḥ abhi.sphu.39ka/643; hatyā — bram ze gsod dang sbyin sogs la/ /sdig dang bsod nams rnam gzhag pa// brahmahatyādidānādipāpapuṇyavyavasthitiḥ pra.a.193ka/547; hiṃsā—sems can gsod pa spongs visarjaya sattvahiṃsām jā.mā.198ka/230; prāṇātyayaḥ — rgyal po bzhad gad ldan dang bud med dang/ /bag ma len pa'i tshe dang gsod pa dang/ /nor bu (? nor kun )'phrog tshe brdzun byas gnod med de/ /brdzun lngas ltung bar 'gyur ba min na narmayuktaṃ hyanṛtaṃ hinasti na strīṣu rājan na vivāhakāle prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhurapātakāni ta.pa.213ka/896; āghātaḥ — de nas mi bdag khro rdzun gyis/ /de ni gsod du bskul bar gyur// āghātaṃ prekṣitaḥ so'tha mithyākopena bhūbhujā a.ka.276kha/35.22; vaiśasam — mchod sbyin las 'byung ba'i cho ga srog chags gsod pa'i yajñavihitānāṃ prāṇivaiśasānām jā.mā.61ka/70; māraḥ — chu srin byis pa gsod dam nya khyi ba dag gis śiśumāravullakaiḥ vi.sū.36kha/46; drohaḥ — de slad smin legs bdag gi yid/ /spun zla gsod la yongs mi 'jug// tasmānna me manaḥ subhru bhrātṛdrohe pravartate a.ka.5kha/50.46; māraṇam — skyon khungs la blta rgyal po yi/ /bya ba gzhan dag gsod pa yin// chidrasandarśināṃ rājñāṃ vyāpāraḥ paramāraṇam a.ka.248ka/29.15; ro la gsod pa bzhin du 'bras bu med pa nyid do// mṛtamāraṇavanniṣphalaḥ ta.pa.261kha/993; 'joms dang rdeg dang rdung ba dang/ /rnam 'tshe 'tshe dang bsnun pa dang/…gsod dang pramāpaṇaṃ nibarhaṇaṃ nikāraṇaṃ niśāraṇam …māraṇam a.ko.193kha/2.8.114; māryate māraṇam mṛṅ prāṇatyāge a.vi.2.8.114; niṣūdanam — rdzogs pa'i rim pa'i rnal 'byor gyis/ /rnam par g.yeng ba'i dgra gsod cing// utpannakramayogena vikṣepāriniṣūdanam gu.si.16ka/34; vipādanam—zhe sdang nyid kyis ni mthar phyin par byed de/ snying rje med pa ma yin par sems can gsod mi srid pa'i phyir ro// dveṣeṇaiva niṣṭhā nirghṛṇatāmantareṇa parasattvavipādanāsambhavāt abhi.sa.bhā.47kha/66; śaraṇam — khyim dang skyabs dang srung byed dang gsod pa la/ sha ra NaM mi.ko.88ka
  2. = me gsod pa nirvāṇam—nye ba'i nyon mongs pa de spang ba'i phyir mgo la me 'bar ba gsod pa lta bu'i brtson 'grus gang yin pa tasyopakleśasya prahāṇāya yadādīptaśiro nirvāṇopamaṃ vīryam bo.bhū.109kha/140; nirvāpaṇam — sbar ba dang gsod pa dangmdag ma sbung ba dang 'bru ba dag la'o/ prajvāla(na)nirvāpaṇa…aṅgārasamāvartananiṣkarṣaṇeṣu vi.sū.41ka/51
  3. maraṇam — yungs mar bkang ba'i snod bkur la/ /ral gri thogs pas drung bsdad de/ /bo na gsod bsdigs 'jigs pa ltar/ /brtul zhugs can gyis de bzhin sgrim// tailapātradharo yadvadasihastairadhiṣṭhitaḥ skhalite maraṇatrāsāttatparaḥ syāttathā vratī bo.a.23ka/7.70
  4. savaḥ gang gis ba lang gsod pa la sogs pa dang bgrod par bya ba ma yin pa la 'gro ba la sogs pa'i spyod pa gsal bar byed pa'i phyir yena gosavādiṣvagamyagamanādayo'samācārāḥ samprakāśitā iti ta.pa.326ka/1121
  1. hanyamānaḥ — gsad pa de dag gsod pa'i tshe mi sdug pa che dgur byas pas na teṣāṃ ca vadhyānāṃ hanyamānānāṃ vividhāḥ kāraṇāḥ kāryamāṇānām ga.vyū.24kha/121; māryamāṇaḥ — rang sde rim gyis gsod pa yang/ /khyod kyis mthong bar ma gyur tam// svayūthyān māryamāṇāṃstvaṃ krameṇaiva na paśyasi bo.a.20ka/7.5
  2. (gsad pa ityasya sthāne) vadhyaḥ — klu dag gsod pa'i rtags gyur gos dmar zung// pannagavadhyacihnaṃ…pāṭalapaṭṭayugmam a.ka.308ka/108.134
  3. (bsad pa ityasya sthāne) hataḥ — rab 'byor de ji snyam du sems/ de la yang gang gis gang yang gsod pa'ammi snang bar byas pa yod dam tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā… antarhito vā a.sā.18ka/10

{{#arraymap:gsod pa

|; |@@@ | | }}