gsol

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsol
* kri. (avi., saka.)
  1. avocat — bcom ldan 'das la rigs kyi lha mo byang chub yang dag par bsdus pas 'di skad ces gsol to// bodhisattva(?)samuccayā kuladevatā bhagavantametadavocat su.pra.44kha/90; abhāṣata — mgon med zas sbyin gyis gsol pa anāthapiṇḍadaḥ… abhāṣata a.ka.248kha/93.3; nyavedayat—rab tu btud byas bcom ldan la/ /de yis byung ba'i mtha' rnams gsol// sapraṇāmaṃ bhagavate tadvṛttāntaṃ nyavedayat a.ka.312kha/40.63; vyajijñapat — phyag 'tshal nas ni mdun bsdad de/ /gus pa yis ni der gsol ba// upaviśya praṇamyāgre praṇayāttaṃ vyajijñapat a.ka.159ka/17.22; uvāca — de rnams kyis thal mo sbyar te/ bcom ldan 'das la gsol pa te kṛtakarapuṭā bhagavantamūcuḥ vi.va.152kha/1.41; saṃśrāvayati sma — bdag gi ming dang rigs bcom ldan 'das la gsol ba svanāmagotraṃ bhagavate saṃśrāvayati sma la.a.64ka/10
  2. i. ārocayati — bcom ldan 'das la spyan 'dren gyis dus tshod gsol pa bhagavato dūtena kālamārocayati vi.va.163ka/1.51; yācayati — rgyal ba mya ngan 'da' bzhed la/ /thal mo sbyar te gsol ba ni// nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ bo.a.6kha/3.5; kathayati — des gsol pa sa kathayati vi.va.120kha/1.9; bhāṣate — yang tshigs su bcad de gsol pa gāthāśca bhāṣate a.śa.4kha/3 ii. bhunakti — phung po sogs kyi yam shing sogs/ /bsregs pa thams cad gsol ba gang// hutaṃ bhunakti yaḥ sarvaṃ skandhādisamidhādikam vi.pra.135ka/3.71; paribhuṅkte—bcom ldan 'das ni dgra mtha' na nas gsol lo// bhagavān vairaṃbhye yavān paribhuṅkte vi.va.141ka/1.30; bhujyate — zhal zas ni gang zhig zhal bkang nas gsol ba'o// bhojyaṃ yanmukhamāpūrya bhujyate bo.pa.62ka/26
  3. āha — de nas rdo rje snying pos gsol pa atha vajragarbha āha he.ta.18kha/58; de nas dge slong gcig cig gis gsol pa athānyataro bhikṣurāha abhi.sphu.177kha/928
  4. vidhyarthe sahāyakakriyātvena prayogaḥ i. (bshad du gsol deśayatu)—bcom ldan 'dasbdag la bshad du gsol deśayatu me bhagavān la.a. 90kha/37; (gsan du gsol śṛṇu) — rgyal po chen po gsan du gsol śṛṇu mahārāja jā.mā.113kha/132; (bstan du gsol nigada) — sems can rin chen spyod mchog bstan du gsol// sattvaratna nigadottamāṃ carim rā.pa.231kha/124; (gshegs su gsol visarjayet) — de'i lte ba la bde ba chen po'i 'khor lo gshegs su gsol lo// tasya varaṭake mahāsukhacakraṃ visarjayet vi.pra.68kha/4.123; (dbang bskur du gsol abhiṣiñcantu) — thugs rdo rje can gyis bdag la dbang bskur du gsol abhiṣiñcantu māṃ sarve cittavajriṇaḥ vi.pra.57kha/4.100; (phan gdags su gsol kriyatāmanugrahaḥ) — bdag la phan gdags su gsol kriyatāmasmākamanugrahaḥ a.śa.153ka/142 ii. (bstan du gsol deśanīyam) — dkyil 'khor dag ni bstan du gsol maṇḍalaṃ deśanīyam vi.pra.88kha/3.1; (mdzad par gsol karaṇīyaḥ) — de slan chad ni su ci dgyes pa de 'ang mdzad par gsol tato yathākāmaṃ karaṇīyaḥ ga.vyū.193ka/274.

{{#arraymap:gsol

|; |@@@ | | }}