gsol ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsol ba
* saṃ.
  1. vijñaptiḥ — bcom ldan slad du gsol ba yi/ /spring yig de dag rnams la bskur// vijñaptilekhaṃ pradadau teṣāṃ bhagavataḥ kṛte a.ka.76ka/7.57; jñapanam—dge 'dun gyi dbyen ni chos las tha dad pa'i dngos por gsol bas sam jñapanato vā pṛthagbhāvasya dharmāt saṅghabhedaḥ vi.sū.89kha/107; jñāpanam — de la gsol bas smad pa nyid byas te jaigupsyamata enaṃ kuryuḥ jñāpanena vi.sū.42ka/53; ārocanam — dge 'dun la 'du bar gsol lo/ /tshul shing 'brim par 'gyur gyis thams cad kyis 'du bar bya'o zhes so// sannipātāyārocanaṃ saṅghe—sarvaiḥ sannipati(ta)vyaṃ śalākāścārayiṣyāmi vi.sū.90kha/108
  2. yācñā—bsngags pa dang bsngags pa ma yin pa dang gsol ba dang nye bar gsol ba dangphyir smra ba sgrub pa dag la ni bye brag med pa nyid do// aviśiṣṭatvaṃ varṇāvarṇayācñopayācñā… pratyanubhāṣaṇapratipadām vi.sū.20ka/23; yācanam — de la gsol ba nyams so// dhvaṃso'tra yācanasya vi.sū.84ka/101; upayācanam — de'i tshe bden pa gsol bas lhas char pa 'bebs pa tadā satyopayācanena devo varṣati vi.va.193kha/1.68; arthanā — de nas gzugs can snying po yis/ /bcom ldan 'das la gsol byas nas// bimbisārastatastasmai kṛtvā bhagavato'rthanām a.ka.310ka/40.35; saniḥ — gsol ba dang ni zhu ba 'o// sanistvadhyeṣaṇā a.ko.183ka/2.7.32; sanyate'sminniti saniḥ ṣaṇu dāne a.vi.2.7.32; upanimantraṇā — 'di ltar yang dbyar gnas par dam bcas pa'i dge slong gi drung du ma ning zhig 'ongs nas mi 'tsham pa'i gsol bas gsol ba 'debs te yathāpi tadvarṣopagataṃ bhikṣuṃ ṣaṇḍaka upasaṃkramyāpratirūpayā upanimantraṇayā upanimantrayati vi.va.245kha/146
  3. ārādhanam — lha rnams la gsol ba mdzod cig devatārādhanaṃ kuru vi.va.206kha/1.80; apacāyanā ma.vyu.1758 (38kha)
  4. = bzhes pa bhojanam — de dag gsol ba mthar phyin tshe/ /zas lhag chung ngu za bar gyur// tadbhojanānte samprāpte svalpaśeṣānnabhojanaḥ a.ka.278ka/35.40; āhāraḥ mi.ko.41ka; aśitam — zos pa 'chos pa myangs pa dang/ /ldad pa mid pa gsol dang zas// bhakṣitacarvitaliptapratyavasitagilitakhāditapsātam abhyavahṛtānnajagdhagrastaglastāśitaṃ bhukte a.ko.214ka/3.1.110; aśyata ityaśitam aśa bhojane a.vi.3.1.110; dagdham mi.ko.41ka
  1. i. niveditaḥ — ri dwags kyi khyu de rngon pas bya ra byas nas rgyal po la gsol to// tacca mṛgayūthaṃ lubdhakena vicārya rājñe niveditam a.śa.114kha/104; vijñaptaḥ — der btsun mo'i 'khor gyis rgyal po la gsol pa tatra cāntaḥpurikābhī rājā vijñaptaḥ a.śa.146kha/136; prārthitaḥ — nye du bcugs pas gsol na thams cad du dben pa'i phyogs su'o// jñātinā sarvatra hārdena prārthitaḥ pratigupte pradeśe vi.sū.80ka/97; samākhyātaḥ — des gtam de rgyas par rgyal po la gsol to// tena sa vṛttānto vistareṇa rājñe samākhyātaḥ a.śa.276kha/254; śrāvitaḥ — de bsad gdung ba can/ /de dag gis gsol sa bdag tadvadhasantaptaiḥ śrāvitastairmahīpatiḥ a.ka.158ka/72.20; paridīpitaḥ — chos yang dag par sdud pa'i mdo las byang chub sems dpa' 'phags pa mthong dgas gsol pa dharmasaṅgītisūtre āryapriyadarśanena bodhisattvena paridīpitam śi.sa.71kha/70 ii. adhyeṣitaḥ — lha dang lha min gyis bstod sngon/ /zla bzang gis gsol de la 'dud// stutaṃ surāsurairnatvā sucandrādhyeṣitaṃ purā vi.pra.108ka/1, pṛ.2 iii. bhuktam — bur chu gzan dag gsol ba des// bhuktenekṣurasānnena tena a.ka.349kha/46.30; paribhuktam — de bzhin gshegs pa nyid kyis kyang gsol svayaṃ ca kila tathāgatena paribhuktam la.a.156ka/103
  2. vijñāpitavatī — des thal mo sbyar te khyim bdag la gsol pa sā kṛtakarapuṭā gṛhapatiṃ vijñāpitavatī a.śa.194kha/180.

{{#arraymap:gsol ba

|; |@@@ | | }}