gsol ba 'debs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsol ba 'debs
* kri. adhyeṣati — gsol ba yang dang yang 'debs pa// adhyeṣanti punaḥ punaḥ la.a.58ka/3; adhyeṣate—de bzhin gshegs pa la lan gsum gyi bar du gsol ba 'debs traitīyakamapi tathāgatamadhyeṣase sa.pu.16ka/26; abhiyācati — gal te de la gsol ba 'debs pa gang yin pa de dag la mngon du ston par mi byed na yadi teṣāṃ sammukhaṃ darśanaṃ na dadāti, yastamabhiyācati śi.sa.42ka/40; yācate — phyogs bcu'i sangs rgyas bcom ldan 'das yongs su mya ngan las 'da' bar bzhed pa thams cad la mya ngan las mi 'da' bar gsol ba 'debs so// daśasu dikṣu sarvabuddhān bhagavataḥ parinirvātukāmān yāce'parinirvāṇāya sa.du.102ka/140; āyācate — de bu med de/ bu 'dod pa'i phyir gu lang dangtshangs pa la sogs pa dang lha'i khyad par gzhan dag la yang gsol ba 'debs te so'putraḥ putrābhinandī śiva…brahmādīnanyāṃśca devatāviśeṣānāyācate a.śa.98kha/88; prārthayati — thal mo sbyar te gsol ba 'debs añjaliṃ kṛtvā prārthayāmi bo.pa.92kha/56; upanimantrayati — 'di ltar yang dbyar gnas par dam bcas pa'i dge slong gi drung du ma ning zhig 'ongs nas mi 'tsham pa'i gsol bas gsol ba 'debs te yathāpi tadvarṣopagataṃ bhikṣuṃ ṣaṇḍaka upasaṃkramyāpratirūpayā upanimantraṇayā upanimantrayati vi.va.245kha/146; adhyeṣayati — khyod la gus pas gsol 'debs kyis// adhyeṣayāmi tvāṃ bhaktyā la.a.58ka/4; vijñāpayati—khyim bdag mkhas pa lagsol ba 'debs so// vidvāṃsaṃ gṛhapatiṃ…vijñāpayanti ga.vyū.14ka/112;

{{#arraymap:gsol ba 'debs

|; |@@@ | | }}