gsol ba 'debs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsol ba 'debs pa
* saṃ.
  1. yācñā — bdag gi srog kyang yongs btang zhing/ /gsol ba 'debs kyang gzi byin che// svajīvitaparityāgādyācñāmapyūrjitakramām jā.mā.124kha/143; arthanā — gus pas gsol ba 'debs pa de'i/ /mchod pa dag ni blang bar mdzad// praṇayārthanayā cakre tasya pūjāpratigraham a.ka.73ka/61.14; āyācanam — 'jig rten na gang gsol ba 'debs pa'i rgyu las bu pho dang bu mo dag skye'o zhes bya ba'i gtam de lta bu yod asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraśca vi.va.206kha/1.80
  2. adhyeṣaṇam—de nas zla ba bzang po'i gsol ba 'debs pa'i tshig dag gsan nas ato'dhyeṣaṇaṃ saucandravākyaṃ śrutvā vi.pra.222kha/2.1; adhyeṣaṇā — gsol ba 'debs pa'i tshigs su bcad pa(sa) adhyeṣaṇāvṛttena vi.pra.148ka/1.2
  1. adhyeṣyamāṇaḥ — de smra ba'i phyir gsol ba 'debs pa mi gnod par mi bya'o// nādhyeṣyamāṇo'sya bhāṣaṇārthaṃ na pratīcchet vi.sū.59kha/76; yācamānaḥ — nga dang gnyen bshes gsol ba 'debs pa rnams/ /bor nas ci zhig 'dod phyir bas mthar 'gro// māṃ yācamānamiti bandhujanaṃ ca hitvā kiṃ vā tvamanyadabhivīkṣya vanaṃ prayāsi jā.mā.106kha/123
  2. prārthayituṃ pravṛttaḥ — rgyal po'i bu de dag gisrab tu byung bzhin du yang gsol ba 'debs so// te rājaputrāḥ…pravrajitāmapi prārthayituṃ pravṛttāḥ a.śa.204kha/189;

{{#arraymap:gsol ba 'debs pa

|; |@@@ | | }}