gson lus

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gson lus
jīvaccharīram—bum sogs la mtshungs bdag med pa/ /gzhan dag gis ni gson lus la/ /bkag pa gang yin ghaṭādiṣu samānaṃ ca yannairātmyaṃ niṣidhyate parairjīvaccharīre ta.sa.9kha/118; de lta ma yin na gson po'i lus ni bdag med pa ma yin te anyathā nedaṃ nirātmakaṃ jīvaccharīram ta.pa.201kha/118; jīvaddehaḥ — gson pa yi ni lus 'di ni/ /srog sogs dang yang bral 'gyur te// prāṇādibhirviyuktaśca jīvaddeho bhavedayam ta.sa.8kha/105; mo gsham bu yis stong nyid ni/ /gson lus srog sogs dang bral bar/ /thal bar mi 'gyur na bandhyāsutaśūnyatve jīvaddehaḥ prasajyate prāṇādivirahe hi ta.sa.9ka/114.

{{#arraymap:gson lus

|; |@@@ | | }}