gsus po che

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsus po che
* nā.
  1. koṣṭhilaḥ, bhikṣuḥ/mahāśrāvakaḥ — dge slong dag nga'i nyan thos kyi dge slong so sor yang dag par rig pa thob pa rnams kyi mchog ni 'di lta ste/ dge slong gsus po che 'di yin no// eṣo'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ pratisaṃvitprāptānāṃ yaduta koṣṭhilo bhikṣuḥ a.śa.282ka/259; kauṣṭhilaḥ — tshe dang ldan pa gsus po che āyuṣman kauṣṭhila abhi.sphu.289kha/1132; mahākauṣṭhilaḥ — gnas brtan shA ri'i bu danggsus po che dangde dag dang nyan thos chen po gzhan dag dang sthavireṇa ca śāriputreṇa…mahākauṣṭhilena ca… etaiścānyaiśca saṃbahulairmahāśrāvakaiḥ su.vyū.195kha/254; tshe dang ldan pa gsus po che āyuṣman mahākauṣṭhilaḥ abhi.sphu.289ka/1134; mahākoṣṭhilaḥ — btsun pa gsus po ches las gang dag bgyis (shing bsags )na des gzhung gi smra ba chen por gyur la kāni bhadanta mahākoṣṭhilena karmāṇi kṛtānyupacitāni, yena mahāvādī saṃvṛttaḥ a.śa.282kha/259; *kauṇḍinyaḥ — tshe dang ldan pa kun shes kauN+Di n+ya dangtshe dang ldan pa gsus po che dang āyuṣmatā ca jñānakauṇḍinyena(lyena pā.bhe.)…āyuṣmatā ca kauṇḍinyena(lyena pā.bhe.) la.vi.2ka/1
  2. sthūlakoṣṭhakaḥ, deśaḥ — dbu skra bregs te chos gos snam sbyar gsol nas yul gsus po che 'di nyid na bsod snyoms la rgyu zhing muṇḍaḥ saṅghāṭiprāvṛto'sminneva sthūlakoṣṭhake piṇḍapātamaṭati a.śa.247kha/227

{{#arraymap:gsus po che

|; |@@@ | | }}