gtad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtad
= gtad pa/ gtad de/ o nas/ o la nibadhya — dmigs pa la ni sems gtad nas nibadhyālambane cittam sū.a.191ka/89; upanibadhya — rkang pa'i mthe bo gcig la sems gtad nas rkang pa'i mthe bo myugs par lta ba nas ekasmin pādāṅguṣṭhe mana upanibadhya pādāṅguṣṭhaṃ klidyamānaṃ paśyati abhi.sphu.162ka/896; uddiśya — bdag cag lnga brgya khyod la ni/ /bsam pa gtad la yang dag 'ongs// śatāni pañca saṃprāptāstvāmuddiśyāśayā vayam a.ka.325ka/41.8; nikṣipya — de nas blon po dag la de/ /skye rgu bskyab pa'i phyir gtad nas// prajātrāṇāya nikṣipya taṃ mahāmātyayostataḥ a.ka.311ka/40.49; arpayitvā — bdag po rnams la gnag gtad de 'ong bar 'gyur svāmināṃ gāṃ arpayitvā āgamiṣyati vi.va.148kha/1.37; dattvā — lag pa la 'gram pa gtad nas kare kapolaṃ dattvā vi.va.166ka/1.55.

{{#arraymap:gtad

|; |@@@ | | }}