gtam

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtam
# ākhyānam, kalāviśeṣaḥ — mchongs pa danggtam dangspos sbyar ba la sogs pa'i rgyu rtsalthams cad la laṅghite…ākhyāne…patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108; rang bzo dang gar gyi cho ga dang gtam dang rol mo dang sgrung gtam dga' ba bskyed pa kāvyanāṭakākhyānagāndharvetihāsasaṃpraharṣaṇāni da.bhū.214kha/29; ākhyāyikā — gtam dang sgrung la dga' bar ma yin nākhyāyiketihāsaratena bhavitavyam la.a.59ka/5; upākhyānam — de'i phyir 'dir glen pa'i gtam 'ongs pa yin te tadatra tautopākhyānamāyātam pra.a.48kha/55; ākhyānakam — gtam snyan skyel ba bya dgas mgu ba'i mis/ /rgyal po'i mngon par mtho ba'i shis pa brjod// naraiḥ priyākhyānakadānatuṣṭairāśāsyamānābhyudayaṃ nṛpasya jā.mā.201ka/233; kathā — 'du 'dzi la dga' ba'i gtam gyi sbyor ba dang rjes su sbyor ba la brtson par mi gnas so// na saṅgaṇikārāmakathāyogānuyogamanuyuktā viharanti a.sā.295kha/166; bdag gi gtam ātmakathā a.sā.295kha/167; chos kyi gtam dharmakathā a.ka.198kha/22.59; parikathā — tshul khrims kyi gtam śīlaparikathā ka.ta.4508; saṃkathā — khyod kyi yon tan chags pa'i gtam dag gis/ /khyod kyi grags pa phyogs su sgrags par nges// asaṃśayaṃ tvadguṇaraktasaṃkathaiḥ prakīryamāṇeṣu yaśassu dikṣu te jā.mā.59kha/69
  1. vārttā — gang dag gi spyod pa 'di lta bu dang gtam 'di lta bu yeṣāṃ cedaṃ vṛttamiyaṃ vārtā vi.sū.89kha/107; de yang gtam gyi mngon brjod dang/ / bsngags pa la sogs rnams la'ang sbyar// tacca vārtābhidhāneṣu varṇanāsvapi vidyate kā.ā.1.85; saṃlāpaḥ — rgod cing smra ba'i spyod yul can/ /dge slong ma rnams rtag tu spang// bhikṣuṇīṃ varjayennityaṃ hāsyasaṃlāpagocarām sa.pu.104kha/167; kathā — khyim bsam gtam gṛhacintākathā a.ka.4kha/50.37; jalpaḥ — de dang lhan cig gtam bya bar brtsams pa tena sārdhaṃ jalpaṃ kartumārabdhaḥ vi.va.120kha/1.9; prakṛtiḥ — de'i tshe shAkya'i bu mo sa 'tsho mas gtam de thos nas nang mi rnams kyi mdun du 'dug ste/ tshig su bcad pa 'di dag smras so// tato gopā śākyakanyā etāṃ prakṛtiṃ śrutvā sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata la.vi.81ka/108; mantraḥ — rtag tu bla ma dag la gus pa med/ /sbags pa'i gtam dag la ni dga' ba skyed// agauravo bhoti sadā gurūṇāṃ paligodhamantreṣu ratiṃ janitvā śi.sa.64kha/63
  2. vṛttāntaḥ — bram zes gtam de thos pa yis/ /mya ngan gyis nyen de la smras// taṃ vipraḥ śrutavṛttāntaḥ śokaklāntamabhāṣata a.ka.84ka/63.15; pravṛttiḥ — bu gnyis gson pa'i gtam thos pas putrayorjīvitapravṛttiśravaṇāt jā.mā.58kha/67; de nas re zhig na gtam de gnas brtan kun dga' bos thos so// yāvadiyaṃ pravṛttiḥ sthavirānandena śrutā a.śa.264kha/242
  3. pravādaḥ — 'jig rten na yang gsol ba btab pa'i rgyus bu dang bu mo skye bar 'gyur ro zhes bya ba'i gtam de yod mod kyi asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraśceti a.śa.98kha/88; gtam sgrogs pravādakarttā a.ka.323kha/40.198
  4. = brjod pa bhāṣitam, vacanam — vyavahāra uktirlapitaṃ bhāṣitaṃ vacanaṃ vacaḥ a.ko.1.
  5. 1; bhāṣyate bhāṣitam a.vi.1.6.1; ākhyānam — slong ba'i tshig ni gtam snyan thos bzhin dga'/ /byin nas dga' ba slong ba bas kyang lhag/ yācñāṃ priyākhyānamivābhyanandaddattvā ca tuṣṭyārthijanaṃ jigāya jā.mā.8ka/8.

{{#arraymap:gtam

|; |@@@ | | }}