gtam du grags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtam du grags pa
pravādaḥ — khrel med mi dag phyung ba bas/ /chu yi shugs kyis khyer ba yi/ /shing dag phyung yang bla 'o zhes/ /gtam du grags pa de re bden// sa satya eva pravādo'yamudakaughagataṃ kila dārveva varamuddhartuṃ nākṛtajñamatiṃ janam jā.mā.155ka/178; vārttā — de nas rgyal po rkang gis cho lo'i dor thabs dus 'dab la bslabs nas slar yang rgyal srid de las rgyal te slar khugs so zhes gtam du grags so// tato nalena rājñā'kṣahṛdayamṛtuparṇato viditvā punarapi tadrājyaṃ jitvā pratyānītamiti vārttā ta.pa.266ka/1001.

{{#arraymap:gtam du grags pa

|; |@@@ | | }}