gtam ngan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtam ngan pa
*saṃ. ayaśaḥ — mtshungs pa'i nang na gtam ngan rgyal mtshan thogs/ /mi ngan de 'dra gson te ci zhig rung// tulyākṛtīnāmayaśodhvajena kiṃ jīvatānena narādhamena jā.mā.155kha/179; dhigvādaḥ — bdag gi srog bzung tsam gyi phyir/ /bya yi rgyal po khyod bor na/ /gtam ngan char bzhin 'bab pa yi/ /skyabs ni bdag la ci zhig mchis// svaprāṇatantumātrārthaṃ tyajatastvāṃ khagādhipa dhigvādavṛṣṭyāvaraṇaṃ katamanme bhaviṣyati jā.mā.121ka/139;

{{#arraymap:gtam ngan pa

|; |@@@ | | }}