gtams pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtams pa
*saṃ.
  1. = bcol ba nyāsaḥ — gtams pa'i nor bzhin gzhan la gtad bya ba/ /rigs kyi bu mo nyāsārthatulyā hi parārpaṇīyāḥ…kulasya kanyāḥ a.ka.118kha/65.13; upanidhiḥ — pumānupanidhirnyāsaḥ a.ko.2.9.81; ādhārakahastasya upa samīpe nidhīyata iti upanidhiḥ a.vi.2.9.81
  2. saṃjñaptiḥ — 'tshig pa ni kha na ma tho ba dang bcas pa'i dngos po dam du 'dzin pa ste/ gang gis rig par gtams pa mi 'dzin pa'o// sāvadyavastudṛḍhagrāhitā pradāśaḥ, yena nyāyasaṃjñaptiṃ na gṛhṇāti abhi.bhā.250kha/846
  3. kaṅkaraḥ, oram, saṃkhyāviśeṣaḥ — khrag khrig phrag brgya na gtams pa zhes bya'o// śataṃ niyutānāṃ kaṅkaraṃ nāmocyate la.vi.76ka/103; ma.vyu.8004
  4. saṃghaṭṭaḥ — rgyal po'ang de sdig nag po brtsegs lta bus/ /chu bur gyis gtams spyod tshul rnam par nyams// rājāpi tatkilbiṣakālakūṭavisphoṭasaṃghaṭṭavinaṣṭaceṣṭaḥ a.ka.295ka/38. 19;
  • bhū.kā.kṛ.
  1. = bcol ba nikṣiptam — gzhan gyi rdzas yid brtan te gtams pa la g.yo mi byed pa yin nikṣiptasya viśvāsena paradraviṇasya na drogdhā bhavati bo.bhū.136ka/175; nihitam — rang gis gtams pa len pa svayaṃnihitapratyanumārgaṇam ta.pa.142ka/14; vi.sū.16ka/18
  2. = 'gengs pa kīrṇam — sol tshan bdud rtsi'i char dag gis/ /nyin dang mtshan ni gtams pa bzhin// taptāṅgārasudhāvarṣairiva kīrṇo divāniśam a.ka.168kha/19.59; ākīrṇam — tsher pas gtams shingnags tshal mchog tu kaṇṭakākīrṇe…varaṃ vane a.ka.178ka/20.32; ba spu langs pa gtams pa'i gos// romāñcakañcukākīrṇaḥ a.ka.25kha/3.74; ācitam — ri'i lam spu gris gtams pa 'di yang eṣa ca kṣuradhārācitaḥ parvataprapātamārgaḥ ga.vyū.387ka/94; ālīnam — der ni rab gsal byed ces pa/ /phug na gtams pa'i sman chen po// tatrāste prasarā nāma guhālīnā mahauṣadhiḥ a.ka.65ka/6.138; pūritam — lag pa dag ni zhags pas bcings shing rkang pa'i pad+ma zung ni lcags sgrog dag gis gtams bāhvāpāśairnibaddho'ṅghrikamalayugale pūritaḥ śṛṅkhalābhiḥ vi.pra.112ka/1, pṛ.9
  3. = gdams pa anuśiṣṭam — de nas tshong dpon gyi bu nor bzangs kyis srin po'i dbang po mig bzangs kyis ji skad du gtams pa de ltar nan tan du byas pa dang atha khalu sudhanaḥ śreṣṭhidārako yathānuśiṣṭaḥ sunetreṇa rākṣasendreṇa pratipadyamānaḥ ga.vyū.260ka/342; avavāditam — gdams ngag gis gtams avavādenāvavāditaḥ vi.va.147kha/1.35;

{{#arraymap:gtams pa

|; |@@@ | | }}