gtan du

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtan du
= rtag par avya. sadā — de ni gtan du 'byung bar 'gyur sā sadābhāvinī bhavet ta.sa.91kha/825; rtag pa gtan du gnas pa'i tshad ma ni yod pa ma yin te na khalu sadā sthāyi nityaṃ pramāṇamasti pra.a.28ka/32; sadaiva rtag nyid phyir dang ltos med phyir/ /chos dang chos min dbang byas pa/ /gtan du nam mkha' rna ba ni/ /thams cad longs spyod min par thal// nityatvādanapekṣatvād dharmādharmāvaśīkṝtam sadaiva ca nabhaḥśrotraṃ sarvābhogyaṃ prasajyate ta.sa.94kha/837; sarvadā — rig byed ni gtan du yod pa'i phyir ro// vedasya ca sarvadā bhāvāt pra.a.10ka/12; satatam — gtan du gnod par byed par gnas pa dag la yang satatāpakārapravartamāneṣvapi pra.a.99kha/107; atyantam — 'jig rten yod pa ji srid pa de mnyam par 'jug pas te/ gtan du zhes bya ba'i tha tshig go/ yāvallokasya bhāvastatsamānayā gatyā, atyantamityarthaḥ sū.a.152kha/36; sākṣāt — de ni bdag med pa'i ngo bos gtan du bzlog pa nyid do// sa nairātmyabhāvāt sākṣādeva nivartate pra.a.109ka/116.

{{#arraymap:gtan du

|; |@@@ | | }}