gtan med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtan med pa
*vi. i. atyantāsat — gtan tshigs (? gtan du ) med pa'i bong bu'i rwa la sogs pa la shar la sogs pa'i phyogs cha'i dbye ba dang ldan par 'gyur ba yang ma yin la na hi kharaviṣāṇādayo'tyantāsantaḥ pūrvādidigbhāgabhedavanto bhavanti ta.pa.115ka/680 ii. asamañjasam — gal te bdag nyid chen po zhes/ /bya ba gzhan don byed na ni/ /rtogs pa sngon byed mi 'gyur te/ /de lta yin na gtan med nyid// mahānubhāvatā nāma paropakaraṇaṃ yadi aprekṣāpūrvakāritve tathā satyasamaṃjasam pra.a.137kha/147 iii. = gtan pa med pa/

{{#arraymap:gtan med pa

|; |@@@ | | }}