gtan tshigs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtan tshigs
# pā. hetuḥ i. sādhanāṅgam — phyogs chos de chas khyab pa yi/ /gtan tshigs de ni rnam gsum nyid// pakṣadharmastadaṃśena vyāpto hetuḥ tridhaiva saḥ pra.vā.3.1; gzung bya'i chos la de yi chas/ /khyab pa'i gtan tshigs 'di ltar na'o// grāhyadharmastadaṃśena vyāpto heturitīdṛśam ta.sa.51ka/500 ii. aṣṭādaśavidyāsthāneṣu ekam ma.vyu.4963;
  1. = gtan tshigs nyid hetutā — gzhan du mi 'thad pa nyid ni/ /gang yin de nyid gtan tshigs te// anyathā'nupapannatvaṃ yasya tasyaiva hetutā ta.sa.50kha/496
  2. kāraṇam — de ltar bdag nyid chen po des ming tsam zhig bstan nas/ rgyang ring du bltas pas chu'i kha dog gyur pa'i gtan tshigs ni ma bstan to// iti sa mahātmā nāmamātramakathayat…na toyavaivarṇyakāraṇam, dīrghadarśitvāt jā.mā.82kha/95
  3. upapattiḥ — upapattiḥ 'thad pa'am gtan tshigs ma.vyu.4422.

{{#arraymap:gtan tshigs

|; |@@@ | | }}