gtan tshigs ltar snang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtan tshigs ltar snang ba
pā. hetvābhāsaḥ
  1. hetudoṣaḥ — tshul gsum las gcig ma smras na yang sgrub pa ltar snang ba yin no// smras kyang go bar bya ba dang go bar byed pa gnyis las ma grub pa'am the tshom za na yang ngo// chos can dang 'brel ba'i tshul gcig ma grub pa'am the tshom za na ma grub pa'i gtan tshigs ltar snang ba yin te tatra trayāṇāṃ rūpāṇāmekasyāpi rūpasyānuktau sādhanābhāsaḥ uktāvapyasiddhau sandehe vā pratipādyapratipādakayoḥ ekasya rūpasya dharmisambandhasyāsiddhau sandehe vā'siddho hetvābhāsaḥ nyā.bi.235ka/188; de las ldog pa la the tshom za ba'i phyir ma nges par 'gyur te/ gtan tshigs ltar snang ba'o// tato vyatirekasya sandehādanaikāntikaḥ syāddhetvābhāsaḥ vā.nyā.327ka/13
  2. nigrahasthānabhedaḥ — rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te/ dam bca' ba la gnod pa danggtan tshigs ltar snang ba rnams tshar gcad pa'i gnas yin te yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam pratijñāhāniḥ…hetvābhāsāśca nigrahasthānāni vā.ṭī.107ka/73.

{{#arraymap:gtan tshigs ltar snang ba

|; |@@@ | | }}