gti mug

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gti mug
*saṃ.
  1. mohaḥ — gti mug chags dang zhe sdang gis/ /sdig pa rnam pa du ma byas// mohānunayavidveṣaiḥ kṛtaṃ pāpamanekadhā bo.a.2.39; saṃmohaḥ — de dud 'gro'i skye gnas la chos kyi 'du shes dkon pa/ gti mug che ba'i gnas su skyes kyang sa tasyāṃ durlabhadharmasaṃjñāyāṃ saṃmohabahulāyāmapi tiryaggatau vartamānaḥ jā.mā.207ka/241; mūḍhiḥ — 'dod chags dang khong khro ba dang gti mug ni 'dod chags khong khro gti mug go// rāgaśca pratighaśca mūḍhiśca rāgapratighamūḍhayaḥ tri.bhā.157kha/60; mohatamaḥ — gti mug gis bsgribs pa mohatamovṛtāḥ a.śa.89kha/81
  2. = gti mug nyid mūḍhatā — nad kyi gzhir gyur chud za ba'i/ /'di ltar lus 'di gcig pu'i phyir/ /sems can rnams la snying mi brtse/ /kyi hud gti mug 'di ci rung// dehasyaikasya nāmārthe rogabhūtasya nāśinaḥ idaṃ sattveṣu nairghṛṇyaṃ dhigaho bata mūḍhatām jā.mā.181kha/211;

{{#arraymap:gti mug

|; |@@@ | | }}