gtogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtogs pa
*bhū.kā.kṛ. = bsdus pa āptam, saṃgṛhītam— dang por gtogs zhes bya ba ni bsam gtan dang pos bsdus pa yin no// ādyāptamiti ādyadhyānasaṃgṛhītam abhi.sphu.296kha/1151; gtogs pa ni ma bral ba ste/ 'dod pa'i khams dang ldan zhes bya ba'i tha tshig go// āptā aviyuktā kāmadhātupratisaṃyuktā ityarthaḥ abhi.bhā.41ka/83; 'dod par gtogs pa'i sdug bsngal gyi yul kāmāptaduḥkhaviṣayā abhi.sphu.167kha/908; āpannam — skabs su gtogs pa prakaraṇāpannaḥ pra.a.155ka/502; prapannam — khams gsum gtogs pa ma yin dang// traidhātukāprapannaśca abhi.a.6.23; paryāpannam — khams gsum du gtogs pa'i sems can thams cad la sarvasattveṣu traidhātukaparyāpanneṣu abhi.sphu.272kha/1095; patitam — rang gi rgyud du gtogs pa svasantatipatitaḥ abhi.sphu.108ka/794; bsgoms pa'i stobs kyis zin pa'i dbang po sdom pa gang yin pa de ni 'dod chags dang bral ba'i sar gtogs pa yin par rig par bya'o// yaḥ punarbhāvanābalasaṃgṛhīta indriyasaṃvaraḥ, sa vairāgyabhūmipatito veditavyaḥ śrā.bhū.29kha/73; nikṣiptam — chos gzhan yang bsgrub bya'i phyogs su gtogs pa yin te dharmāntaramapi sādhyapakṣanikṣiptameva pra.a.155ka/503; gatam — 'khor bar gtogs pa yi/ /sdug bsngal bdag nyid kun dang bdag med pa'ang/ /rnam par shes nas vijñāya saṃsāragataṃ samagraṃ duḥkhātmakaṃ caiva nirātmakaṃ ca sū.a.215kha/121; bskal pa mang por te bskal pa grangs med pa dang po'i khongs su gtogs pa rnams so// kalpān bahūn prathamāsaṃkhyeyāntargatān bo.pa.46kha/6; antarbhūtam — rgyud gcig tu gtogs pa ekasantānāntarbhūtaḥ nyā.ṭī.42kha/58; saṃgṛhītam — gzugs dang sgra dang dri dang ro dang reg byar gtogs pa'i phyi rol gyi yo byad gang ci yang rung ba yatkiñcidrūpagandharasaspraṣṭavyasaṃgṛhītaṃ bāhyamupakaraṇam bo.bhū.35ka/45;

{{#arraymap:gtogs pa

|; |@@@ | | }}