gtong ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtong ba
*kri. (varta.; saka.; bhūta dor d, bhavi. eor d, vidhau p9rn,) tyajati — gang zhig pha yis bu gtong zhing/ /snying du sdug pas grogs gsod gang// pitā tyajati yatputraṃ suhanmitraṃ nihanti yat a.ka.263ka/31.46; saṃtyajati — grong dang yul 'khor sa dang srog dang bu dang chung ma dang/ /thams cad gtong zhing de yi sems ni gang du'ang g.yo ba med// grāmarāṣṭramedinīṃ ca putradārajīvitaṃ saṃtyajanti sarvaṃ nāsya jāyate ca cittiñjanā rā.pa.233ka/126; jahāti — zhes pa de lta bu la sogs/ /skal bzang nam yang gtong min nyid// ityevamādi saubhāgyaṃ na jahātyeva jātucit kā.ā.2.54; avasṛjati sems can sdug bsngal rnams la sbyin rnams rgya chen rtag gtong sattvebhyo duḥkhitebhyaḥ satatamavasṛjantyuccadānaprakāraiḥ sū.a.181ka/76; utsṛjati — sems can sdug bsngal bar 'gyur ba rnams la sbyin pa rgya chen po rtag tu gtong duḥkhitebhyaḥ …satatamudārairvisargairutsṛjanti sū.a.181ka/76; muñcati — ser skya la sogs pa thob pa rnams bdag gir byed pa la/ bdag gir byas pa rnams mi gtong bas de 'dod chags la sogs pa dang ldan par mngon no// kapilādayo labhyamānaṃ svīkurvanti svīkṝtaṃ na muñcanti—iti te rāgādimanto gamyante nyā.ṭī.89kha/248; prayacchati — gang dag 'jigs pa med par sbyin gtong ba// dānaṃ prayacchanti viśāradā ye vi.va.202kha/1.77; preṣayati — bu de dus dus su nye du rnams kyi thad du gtong ngo// taṃ putraṃ kālānukālaṃ jñātisakāśaṃ preṣayati a.śa.103ka/93; ānayati ma.vyu.7652; tyajyate; saṃtyajyate — gang gis nor mchog srog las phangs pa'i nor ldan ma ni bde blag nyid du gtong// yena prāṇamanaḥpriyā vasumatī saṃtyajyate līlayā a.ka.312kha/40.62; utsṛjyate ma.vyu.2558; prasarpyate — de bzhin du blo gros chen po de bzhin gshegs pa rnams kyi 'od zer snang ba tshad med pa yang sems can yongs su smin par bskul ba'i phyir de bzhin gshegs pa rnams kyis sangs rgyas thams cad kyi 'khor gyi dkyil 'khor du gtong ngo// evameva mahāmate tathāgatānāṃ raśmyāloko'pramāṇaḥ sattvaparipākasaṃcodanamupādāya sarvabuddhaparṣanmaṇḍaleṣu prasarpyate tathāgataiḥ la.a.148ka/94;
  • saṃ.
  1. tyāgaḥ — ces pa nyid kyi ngag 'di la/ /gtong ba khyad 'phags legs par mtshon// iti tyāgasya vākye'sminnutkarṣaḥ sādhu lakṣyate kā.ā.1.78; parityāgaḥ — gtong ba'i blo dang ldan pa gang lags pa dang gtong ba'i blo dang mi ldan pa gang lags pa yo vā parityāgabudghiryo vā na parityāgabudghiḥ a.sā.91kha/52; saṃtyāgaḥ — len dang gnas dang gtong ba dang/ /sprul dang yongs su bsgyur ba dang/ /ting nge 'dzin dang ye shes la/ /mnga' brnyes khyod la phyag 'tshal lo// ādānasthānasaṃtyāganirmāṇapariṇāmane samādhijñānavaśitāmanuprāpta namo'stu te sū.a.257kha/177; utsargaḥ — sku tshe gtong ba āyurutsargaḥ abhi.sphu.274ka/1097; visargaḥ — longs spyod rnams sgrub pa dang bsrung ba dang bsdu ba dang phyir 'gyed pa dang gtong ba danggrogs byed du 'gro bar byed kyi bhogānāmarjane rakṣaṇe sannidhau prayoge visarge…sahāyībhāvaṃ gacchati bo.bhū.4kha/4; vyavasargaḥ — lhug par gtong ba dang lag brkyang ba dang gtong ba la dga' ba dang muktatyāgaḥ pratatapāṇirvyavasargarataḥ abhi.sa.bhā.51ka/71; parityajanam — de'i sgrib pa ni nyon mongs pas non bzhin du 'khor ba nye bar len pa dang/ nyes pa yang dag pa ji lta ba bzhin du mthong nas snying rje med par 'khor ba yongs su gtong ba'o// tadāvaraṇantu kleśābhibhūtena yathāsaṃsāramupādāya yathābhūtadoṣādarśanāccā'kṛpayā parityajanam ma.ṭī. 221ka/53; apakarṣaṇā — 'dod pa'i dga' ba thams cad gtong ba sarvakāmaratīnāmapakarṣaṇā śi.sa.103ka/102; visarjanam ma.vyu.6591; pratyākhyānam — dkon mchog gtong ngo// ratnapratyākhyānam vi.sū.51ka/65; pratipādanam — sbyin pa'i ngo bo nyid ni len pa po rnams la don gtong ba'o// arthapratipādanaṃ pratigrāhakeṣu dānasya svabhāvaḥ sū.a.200kha/102;
  2. preṣaṇam — pho nyar gtong ba dautyapreṣaṇam vi.sū.17ka/19
  3. mocanam — gsang sngags dag gis gtong ba la mantrairmocane vi.sū.17ka/19
  4. dānam — nags mes gtong na'o dāve'gnidāne vi.sū.17kha/20;
  • vi.
  1. tyāgī — di yi bu ni gtong phod can/ /thams cad sgrol zhes bya bar gyur/ /gang gis sngon med gtong ba yis/ /dpag bsam shing gi grags pa phrogs// tasya viśvaṃtaro nāma vadānyastanayo'bhavat apūrvatyāginā yena hataṃ kalpataroryaśaḥ a.ka.203kha/23.5; dātā — snying rjer ngu zhing 'dre ldog byed pa yi/ /gtong ba 'di dang lhan cig khyod ma 'grogs// viceṣṭamānaiḥ karuṇaṃ rudadbhirmā dātṛbhirgāḥ samatāmamībhiḥ jā.mā.20ka/21
  2. (uttarapade) pradaḥ — thams cad gtong ba sarvapradaḥ sū.a.205ka/108
  3. (?) pramuktam — rtag tu rgyun mi chad par shes rab snang ba'i 'od gzer gtong ba satatasamitaṃ pramuktaprajñālokaraśmiḥ da.bhū.246kha/47; prahitam — bdag gisbdag nyid gtong bar gnas so// ahaṃ…prahitātmā vihareyam vi.va.146kha/1. 34; ujjhitam — srog gtong ujjhitajīvitaḥ a.ka.34kha/3.173;

{{#arraymap:gtong ba

|; |@@@ | | }}