gtong phod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtong phod
*vi. = gtong phod can vadānyaḥ — gtong phod mchog vadānyavaraḥ a.ka.29ka/53.19; tyāgaviśāradaḥ — gtong phod rnams ni dga' ba bskyed pa dang/ /skye bo dam pa'i yid ni drang ba dang// saṃharṣaṇaṃ tyāgaviśāradānāmākarṣaṇaṃ sajjanamānasānām jā.mā.5kha/4; dānaśauṇḍaḥ — syurvadānyasthūlalakṣyadānaśauṇḍā bahuprade a.ko.3.1.4; dātā — khyod ni mi skyo drang po dang/ /gtong phod zol med legs byas ldan// akhedasaralo dātā nirvyājasukṛto bhavān a.ka.23kha/3.48;
  • saṃ.
  1. tyāgaḥ — dka' thub kyi nags tshal na gnas pa rnams la'ang/ gtong phod pa dang dpa' ba rgyan du 'gyur na/ khyim na gnas pa rnams lta smos kyang ci dgos tapovanasthānāmapyalaṅkārastyāgaśauryaṃ prāgeva gṛhasthānām jā.mā.16kha/42
  2. = sbyin par byed pa nyid vadānyatā — 'jungs pa rnams ni gtong phod dang/ …/de ni khyod kyi thabs mkhas lags// kadaryāśca vadānyatām …tat tavopāyakauśalam śa.bu.115ka/124.

{{#arraymap:gtong phod

|; |@@@ | | }}