gtses pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtses pa
* bhū.kā.kṛ. abhidrutaḥ — kye ma sems can 'di dag ni bdag dang bdag gi la mngon par zhen zhing'byung ba chen po bzhi'i sbrul gyis gtses pa ātmātmīyābhiniviṣṭā bateme sattvāḥ…caturmahābhūtoragābhidrutāḥ da.bhū.192ka/18; nags tshal gyi dgo ba mo gcan gzan ma rungs pas gtses pa bzhin du 'jigs shing bag tsha bas ngo 'dzum ni 'gyur vyālamṛgābhidruteva vanamṛgī bhayaviṣādaviklavamukhī jā.mā.112kha/130; upadrutaḥ — bya rog mang pos gtses kākasaṅghopadrutāni ga.vyū.292kha/14; de ni 'khor ba'i sdug bsngal tshogs/ /du mas gtses pa'i srin bur 'gyur// sa saṃsārasya kīṭaḥ syānnānāduḥkhairupadrutaḥ sa.u.271kha/5.69; apadrutaḥ — mdza' sdug skye bo sdang ba dang/ /bran mdza' la sogs gtses pa dang// kāntayā te janā dviṣṭāḥ kuṭumbādiṣvapadrutāḥ su.pra.2ka/2; vyathitaḥ — ma tris de thos nas/ bu shir dogs nas snying gtses pa la tacchrutvā madrī putravināśaśaṅkāvyathitahṛdayā jā.mā.58kha/67; viceṣṭitaḥ — ngas ni rjes su bzung bas nor yang zad mi 'gyur/ /bdag gis gtses pa 'di yang khyod kyis bzod pa byos// dhanakṣayaṃ nāpsyasi matparigrahādidaṃ kṣamethāśca viceṣṭitaṃ mama jā.mā.25ka/29; abhinirṇītaḥ — ji ltar na dang po nyid nas tshul khrims nyes par blangs pa yin zhe na/ 'di ltar 'di na la la rgyal pos gtses pa'am chom rkun las gtses sam kathamādito durgṛhītaṃ śīlaṃ bhavati yathāpīhaikatyo rājābhinirṇīto vā…caurābhinirṇīto vā śrā.bhū.19ka/45; praghātitaḥ— phung po'i gshed mas gtses pa rnams la mya ngan las 'das pa'i grong khyer bstan par 'dod pa'o// skandhavadhakapraghātitānāṃ nirvāṇanagaramupadarśayitukāmaḥ ga. vyū.307kha/395

{{#arraymap:gtses pa

|; |@@@ | | }}