gtso bor gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtso bor gyur pa
vi. śreṣṭhatāṃ gataḥ — mtho la phrag dog mi mdzad cing/ /dma' la rngan can mi mdzad la/ /mnyam la 'gran pa mi mnga' bas/ /khyod ni 'jig rten gtso bor gyur// akṛtverṣyāṃ viśiṣṭeṣu hīnānanavamatya ca agatvā sādṛśaiḥ spardhāṃ tvaṃ loke śreṣṭhatāṃ gataḥ śa. bu.111ka/27; pradhāne bhavaḥ — de ni gtso bo'am phal che ba bstan pa yin no zhes bya ba ni gtso bor gyur pas na gtso bo ste prādhānika eṣa nirdeśo bāhuliko veti pradhāne bhavaḥ prādhānikaḥ abhi.sphu.280ka/1112; tilakabhūtaḥ — rigs mthon po'i nang nas gtso bor gyur pa ślāghanīyakulatilakabhūtaḥ jā.mā.115kha/135; paraḥ — 'di ni tshig tsam gtso bor gyur pa yin par shes par bya'o// vacanamātrād yadi parametat pratyeyam pra.a.29kha/34.

{{#arraymap:gtso bor gyur pa

|; |@@@ | | }}