gtum mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtum mo
*vi. strī. caṇḍī — gtum mo glo bur nyid du ni/ /khyod gdong mchu yi yal 'dab g.yo// akasmādeva te caṇḍi sphuritādharapallavam kā.ā.2.70;
  • saṃ.
  1. caṇḍālī i. caṇḍālastrī ii. mahāvidyā — dmangs rigs mogtum momthar skyes chos khams ma ste bcu/ /rig ma chen mor yang dag brjod/ /longs spyod grol 'bras rab tu ster// śūdrī…caṇḍālī dharmadhātvantyajā daśa mahāvidyāḥ samākhyātā bhuktimuktiphalapradāḥ vi.pra.158ka/3.119
  2. caṇḍā, corākhyagandhadravyam — atha rākṣasī caṇḍā dhanaharī kṣemaduṣpatragaṇahāsakāḥ a.ko.2.4.128; tīkṣṇatvāt caṇḍā rākṣasīnāmasāmyāt caṇḍata iti vā a.vi.2.4.128;
  • pā.
  1. caṇḍālī — lte bar gtum mo 'bar ba yis/ /de bzhin gshegs pa lnga bsregs shing/ /spyan la sogs pa yang bsregs te/ /bsregs pas ri bong can 'ang 'dzag// caṇḍālī jvalitā nābhau dahati pañcatathāgatān locanācakṣurādīṃśca dagdhe haṃ sravate śaśī vi.pra.62kha/4.110; he.ta.3ka/6; yo.ra.110; dung can ma 'di phyag rgya che/ /de ni gtum mor rab tu brjod// śaṅkhinīyaṃ mahāmudrā caṇḍālī sā pragīyate vi.pra.62kha/4.110; caṇḍālikā — gtum mo thig le bkram pa zhes bya ba caṇḍālikābindupraspharaṇanāma ka.ta.2409
  2. caṇḍikā, nāḍīviśeṣaḥ— kye bcom ldan 'das rdo rje'i lus la rtsa du lags/ bcom ldan 'das kyis bka' stsal pa/ rtsa rnams ni sum cu rtsa gnyis te/…brkyang makhyim ma dang gtum mo dang bdud dral ma'o// he bhagavan vajradehe katamā nāḍyaḥ ? bhagavānāha dvātriṃśannāḍyaḥ…lalanā…gehā caṇḍikā māradārikā he.ta.2kha/4
  3. = rab gtum ma caṇḍā, pracaṇḍā — gtum mo khyi gdong ma la sogs pa caṇḍā śvānāsyādayaḥ vi.pra.56ka/4.98; dra. khyi gdong ma la sogs pa rab gtum ma rnams śvānāsyādipracaṇḍānām vi.pra.29kha/4.1;
  • nā.
  1. caṇḍikā i. = u mA umā — umā kātyāyanī gaurī kālī haimavatīśvarī …aparṇā pārvatī durgā mṛḍānī caṇḍikāmbikā a.ko.1.1.38; caṇḍata iti caṇḍikā caṇḍa kope caṇḍāsuramardanādvā a.vi.1.1.38 ii. yakṣiṇī — gdol pa mo dang gtum mo dang/ /de bzhin gnod sbyin gtum mo dang/ /mdung can dang ni so brtsegs dang/ /sems can kun gyi mdangs 'phrog ma// caṇḍā caṇḍālikā caiva yakṣiṇī caṇḍikā tathā dantī (kuntī) ca kūṭadantī ca sarvasattvaujahāriṇī su.pra.43kha/87
  2. mātaṅgī, pracaṇḍā — de nas zlum skor lnga pa dur khrod kyi gnas la shar du kla klo ma dangnub tu gtum mo dangdbang ldan du ri khrod ma ste rab gtum ma brgyad do// tataḥ pañcame parimaṇḍale śmaśānasthāne pūrve mlecchā…paścime mātaṅgī…īśāne śabarī iti aṣṭau pracaṇḍāḥ vi.pra.162kha/3.126
  3. kauśikī, devī śrī.ko.166ka

{{#arraymap:gtum mo

|; |@@@ | | }}