gtum po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtum po
= gtum/ gtum pa vi. = shin tu khro ba caṇḍaḥ — gtum po gtum po'i spyod tshul can// caṇḍālaścaṇḍaceṣṭitaḥ a.ka.129kha/66.55; res 'ga' glang po che gtum po dang lhan cig 'gro ba ekadā caṇḍena hastinā sārdhaṃ samāgacchati abhi.sa.bhā.98ka/131; rgyal gtum caṇḍanṛpaḥ bo.a.6.130; pracaṇḍaḥ — mnga' bdag gtum pos nges par sbyar na ni pracaṇḍaprabhuniyoge pra.a.7ka/8; roṣaṇaḥ — phyag na rdo rje gos sngon po can gtum po zhes bya ba'i sgrub thabs nīlāmbaradharavajrapāṇiroṣaṇasādhanam ka.ta.2934; raudraḥ — dpa' bar sems shing gtum por spyod grags pa// vikhyātaraudracaritaṃ nanu vīramānī jā.mā.190kha/222; gtum po rnams la thugs rtse bas// raudreṣvapi kṝpālutvam śa.bu.114ka/105; nṛśaṃsaḥ — gtum po'i spyod pas skrag gyur pa// nṛśaṃsavṛttasaṃtrastaḥ a.ka.102kha/64.175; gtum spyod nṛśaṃsavṛttiḥ a.ka.33kha/3.161; gtum pa'i spyod tshul nṛśaṃsavṛttam a.ka.67ka/59.155; vyālaḥ — glang chengtum pa vyālakuñjaraḥ a.ka.241ka/28.10; krūraḥ — gtum po des par bgyis pa gang/ /de ni khyod kyi thabs mkhas lags// krūrāḥ peśalatāṃ yātāstattavopāyakauśalam śa.bu.115ka/124; mātaṅgaḥ — yon tan can rnams rab bcom pas/ /gtum po dag ni yongs su tshim// unmūlanena guṇināṃ mātaṅgaḥ parituṣyati a.ka.242ka/28.22; nāgaḥ — gaje'pi nāgamātaṅgau a.ko.3.3.21;
  • saṃ.
  1. caṇḍālaḥ, varṇasaṅkarajātiviśeṣaḥ — caṇḍālaplavamātaṅgadivākīrtijanaṃgamāḥ niṣādaśvapacāvantevāsicāṇḍālapukkasāḥ a.ko.2.10.19; caṇḍate kupyatīti caṇḍālaḥ a.vi.2.
  2. 19; de bzhin du dpal ldan rdo rje can ni slob dpon te g.yung po'o// dpal ldan yab de nyid ni gtum po ste/ gtso bo nyid kyi phyir evaṃ śrīvajrī ācāryo ḍomba iti śrījanetā, sa eva caṇḍālaḥ, nāyakatvāt vi.pra.163ka/3.128; śvapākaḥ — gtum po la bzhin de la ni/ /reg la shin tu phyir phyogs gyur// śvapākasyeva saṃsparśe vimukhī sābhavat param a.ka.194ka/82.24
  3. = ka ra bi ra caṇḍātaḥ, karavīraḥ — pratihāsaśataprāsacaṇḍātahayamārakāḥ karavīre a.ko.2.4.76; caṇḍaṃ tīkṣṇamatatīti caṇḍātaḥ a.vi.2.
  4. 76.

{{#arraymap:gtum po

|; |@@@ | | }}