gya nom snang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gya nom snang
sudṛśāḥ (pariśuddhadarśanatvāt suṣṭhu paśyantīti sudṛśāḥ abhi.sphu./382)
  1. rūpadhātoḥ caturthadhyānasya sthānāntarabhedaḥ — caturtham anabhrakāḥ, puṇyaprasavāḥ, bṛhatphalāḥ; abṛhāḥ, atapāḥ, sudṛśāḥ, sudarśanāḥ, akaniṣṭhāḥ abhi.bhā./382; tasya… punaḥ pañca sthānāntarāṇi abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāḥ abhi.sphu./382
  2. caturthadhyānabhūmikāḥ devāḥ — sudṛśān sudarśanānakaniṣṭhān devān gatvā a.śa.4ka/3; a.sā.78kha/44.

{{#arraymap:gya nom snang

|; |@@@ | | }}