gyis shig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gyis shig
kri. = gyis
  1. kuru — sbyin sreg la sogs pa gyis shig kuru yāgādikam pra.a.11ka/12; yid la gyis kuru cetasi a.ka.39.20; kuryāt — maitraṃ cittaṃ janitvā tvaṃ kuryāḥ sāṃlekhikīṃ kathām śi.sa.190kha/190; kriyatām — kriyatāṃ bhagavataḥ satkāro yathāsukham a.śa.48ka/41; bhavatu — yathāpaurāṇo'yamātmabhāvo bhavatu a.sā.438ka/247.
  2. vidhyarthe sahāyakakriyā rab tu bzung bar gyis pragṛhyatām a.ka.3.156; mnyan par gyis śrūyatām a.ka.39.23; brtag par gyis nirūpyatām bo.a.9.144.
  3. kṛ. bhavitavyam bag yod par gyis shigapramattena bhavitavyam rā.pa.244ka/142; kāryam — yuṣmābhiḥ kāryā pratikṛtirmama ra.vi.1.89.

{{#arraymap:gyis shig

|; |@@@ | | }}